वांछित मन्त्र चुनें

न मा॑ मिमेथ॒ न जि॑हीळ ए॒षा शि॒वा सखि॑भ्य उ॒त मह्य॑मासीत् । अ॒क्षस्या॒हमे॑कप॒रस्य॑ हे॒तोरनु॑व्रता॒मप॑ जा॒याम॑रोधम् ॥

अंग्रेज़ी लिप्यंतरण

na mā mimetha na jihīḻa eṣā śivā sakhibhya uta mahyam āsīt | akṣasyāham ekaparasya hetor anuvratām apa jāyām arodham ||

पद पाठ

न । मा॒ । मि॒मे॒थ॒ । न । जि॒ही॒ळे॒ ए॒षा । शि॒वा । सखि॑ऽभ्यः । उ॒त । मह्य॑म् । आ॒सी॒त् । अ॒क्षस्य॑ । अ॒हम् । ए॒क॒ऽप॒रस्य॑ । हे॒तोः । अनु॑ऽव्रताम् । अप॑ । जा॒याम् । अ॒रो॒ध॒म् ॥ १०.३४.२

ऋग्वेद » मण्डल:10» सूक्त:34» मन्त्र:2 | अष्टक:7» अध्याय:8» वर्ग:3» मन्त्र:2 | मण्डल:10» अनुवाक:3» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (एषा) यह मेरी पत्नी (मा) मुझे (न मिमेथ) पीड़ा नहीं पहुँचाती-दुःख नहीं देती है (न जिहीळे) न अनादर करती है, तथा (सखिभ्यः-उत मह्यम्) मेरे सहयोगियों के लिये और मेरे लिये (शिवा-आसीत्) कल्याणी है-सुख देनेवाली है, परन्तु खेद है ! (अक्षस्य-एकपरस्य हेतोः) एकमात्र जुए के दोष के कारण (अहम्-अनुव्रतां जायाम्-अप-अरोधम्) मैं अनुकूल आचरण करती हुई पत्नी को न रख सका-नहीं रख सकता, वह मुझसे अलग हो जाती है या मैं स्वयं उसको नहीं रख सकता ॥२॥
भावार्थभाषाः - द्यूतदोष के कारण मनुष्य सुख देनेवाली अनुकूल पत्नी को भी अपने से अलग कर बैठता है ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (एषा) इयं मे पत्नी (मा) माम् (न मिमेथ) न हिनस्ति-पीडयति (न जिहीळे) नह्यनाद्रियते “हेडृ अनादरे” [भ्वादि०] (सखिभ्यः-उत मह्यम्) सहयोगिभ्योऽपि च मह्यम् (शिवा-आसीत्) कल्याणकरी खल्वस्ति (अक्षस्य-एकपरस्य हेतोः) द्यूतस्यैकमात्रदोषप्रधानस्य हेतोरेव (अहम्-अनुव्रतां जायाम्-अप-अरोधम्) अहमनुकूलमाचरन्तीं पत्नीं नारक्षम् ॥२॥